Top latest Five bhairav kavach Urban news

Wiki Article

संहार भैरवः पायादीशान्यां च महेश्वरः ॥ 

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

जो प्रतिदिन इस बटुक भैरव कवच का अभ्यास करता है, उसे यक्षिणी, अप्सरा और विभिन्न देवी साधनाओं में सफलता मिलती है



श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु more info । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।



वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् ।

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

Report this wiki page